B 75-26 Vedāntasāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 75/26
Title: Vedāntasāra
Dimensions: 34.5 x 17 cm x 49 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/740
Remarks:
Reel No. B 75-26 Inventory No. 86495
Title Vedāntasāra
Author Rāmānujācārya
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 34.5 x 17.0 cm
Folios 49
Lines per Folio 13
Foliation figures in the upper left-hand margin under the abbreviation ve. sā. and in the lower right-hand margin under the word guruḥ on the verso
Place of Deposit NAK
Accession No. 4/740
Manuscript Features
Excerpts
Beginning
śrīmatparamahaṃsaparivrājakavaiṣṇavācāryabhagavaccheṣāvatārarāmānujāya tridaṇḍine namaḥ || ||
yo nityam acyutapadāmbu(2)jayugmarukma-
vyāmohatas taditarāṇi tṛṇāya mene ||
asmadguror bhagavato sya dayaikasindho
rāmānujasya caraṇau śaraṇaṃ prapa(3)dye ||
samastacidacidvastuśarīrāyākhikātmane ||
śrīmate nirmalānandodanvate viṣṇave namaḥ ||
śrīmatparamapuruṣaprasādena ve(4)dāntasāraḥ samuddhriyate ||
athāto brahmajijñāsā. 1
atha śabda ānantarye varttate ataḥ śabdaśiraskṛtvāt (!) || ataḥ śabdaḥ pūrvavṛtta(5)sya hetubhāve. pūrvavṛttaṃ ca karmajñānam iti jñāyate prārīpsitasya (!) brahmajñānasya vedārthavicāraikadeśatvat (fol. 1v1–5)
End
yāvadāyuṣaṃ brahmalokam abhisaṃpadyate na sa punar āvarttate iti śabdā(10)n nivṛttasamastarodhana āvibhūtopahatapāpmatvādiguṇo †navadhikātiśayānaṃdaṃ† paraṃ brahmānubhavati na sa punar āvartta(11)te iti niścīyate. iti sarvaṃ samaṃjasam || || (fol. 49r9–11)
Colophon
iti śrīmadbhagavatpuruṣottamaparabrahmacaraṇāraviṃdamakaraṃdamadhu(12)vrataśrīmadbhagavaccheṣāvatāraparamahaṃsaparivrājakaśrīvaiṣṇavācāryayatirājarājarāmānujaviracite vedāṃtasāre (13) caturthādhyāyasya caturthapādaḥ || || samāptaś cāyaṃ caturthādhyāyaḥ || || graṃtho pi samāptaḥ || || śubham || || (fol. 49r11–13)
Microfilm Details
Reel No. B 75/26
Exposures 52
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 05-12-2006
Bibliography